Declension table of ?kandita

Deva

NeuterSingularDualPlural
Nominativekanditam kandite kanditāni
Vocativekandita kandite kanditāni
Accusativekanditam kandite kanditāni
Instrumentalkanditena kanditābhyām kanditaiḥ
Dativekanditāya kanditābhyām kanditebhyaḥ
Ablativekanditāt kanditābhyām kanditebhyaḥ
Genitivekanditasya kanditayoḥ kanditānām
Locativekandite kanditayoḥ kanditeṣu

Compound kandita -

Adverb -kanditam -kanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria