Declension table of ?kandiṣyat

Deva

NeuterSingularDualPlural
Nominativekandiṣyat kandiṣyantī kandiṣyatī kandiṣyanti
Vocativekandiṣyat kandiṣyantī kandiṣyatī kandiṣyanti
Accusativekandiṣyat kandiṣyantī kandiṣyatī kandiṣyanti
Instrumentalkandiṣyatā kandiṣyadbhyām kandiṣyadbhiḥ
Dativekandiṣyate kandiṣyadbhyām kandiṣyadbhyaḥ
Ablativekandiṣyataḥ kandiṣyadbhyām kandiṣyadbhyaḥ
Genitivekandiṣyataḥ kandiṣyatoḥ kandiṣyatām
Locativekandiṣyati kandiṣyatoḥ kandiṣyatsu

Adverb -kandiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria