Declension table of ?kandiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekandiṣyamāṇā kandiṣyamāṇe kandiṣyamāṇāḥ
Vocativekandiṣyamāṇe kandiṣyamāṇe kandiṣyamāṇāḥ
Accusativekandiṣyamāṇām kandiṣyamāṇe kandiṣyamāṇāḥ
Instrumentalkandiṣyamāṇayā kandiṣyamāṇābhyām kandiṣyamāṇābhiḥ
Dativekandiṣyamāṇāyai kandiṣyamāṇābhyām kandiṣyamāṇābhyaḥ
Ablativekandiṣyamāṇāyāḥ kandiṣyamāṇābhyām kandiṣyamāṇābhyaḥ
Genitivekandiṣyamāṇāyāḥ kandiṣyamāṇayoḥ kandiṣyamāṇānām
Locativekandiṣyamāṇāyām kandiṣyamāṇayoḥ kandiṣyamāṇāsu

Adverb -kandiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria