Declension table of ?kandiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekandiṣyamāṇam kandiṣyamāṇe kandiṣyamāṇāni
Vocativekandiṣyamāṇa kandiṣyamāṇe kandiṣyamāṇāni
Accusativekandiṣyamāṇam kandiṣyamāṇe kandiṣyamāṇāni
Instrumentalkandiṣyamāṇena kandiṣyamāṇābhyām kandiṣyamāṇaiḥ
Dativekandiṣyamāṇāya kandiṣyamāṇābhyām kandiṣyamāṇebhyaḥ
Ablativekandiṣyamāṇāt kandiṣyamāṇābhyām kandiṣyamāṇebhyaḥ
Genitivekandiṣyamāṇasya kandiṣyamāṇayoḥ kandiṣyamāṇānām
Locativekandiṣyamāṇe kandiṣyamāṇayoḥ kandiṣyamāṇeṣu

Compound kandiṣyamāṇa -

Adverb -kandiṣyamāṇam -kandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria