सुबन्तावली ?कन्दसञ्ज्ञ

Roma

नपुंसकम्एकद्विबहु
प्रथमाकन्दसञ्ज्ञम् कन्दसञ्ज्ञे कन्दसञ्ज्ञानि
सम्बोधनम्कन्दसञ्ज्ञ कन्दसञ्ज्ञे कन्दसञ्ज्ञानि
द्वितीयाकन्दसञ्ज्ञम् कन्दसञ्ज्ञे कन्दसञ्ज्ञानि
तृतीयाकन्दसञ्ज्ञेन कन्दसञ्ज्ञाभ्याम् कन्दसञ्ज्ञैः
चतुर्थीकन्दसञ्ज्ञाय कन्दसञ्ज्ञाभ्याम् कन्दसञ्ज्ञेभ्यः
पञ्चमीकन्दसञ्ज्ञात् कन्दसञ्ज्ञाभ्याम् कन्दसञ्ज्ञेभ्यः
षष्ठीकन्दसञ्ज्ञस्य कन्दसञ्ज्ञयोः कन्दसञ्ज्ञानाम्
सप्तमीकन्दसञ्ज्ञे कन्दसञ्ज्ञयोः कन्दसञ्ज्ञेषु

समास कन्दसञ्ज्ञ

अव्यय ॰कन्दसञ्ज्ञम् ॰कन्दसञ्ज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria