सुबन्तावली ?कन्दसम्भव

Roma

नपुंसकम्एकद्विबहु
प्रथमाकन्दसम्भवम् कन्दसम्भवे कन्दसम्भवानि
सम्बोधनम्कन्दसम्भव कन्दसम्भवे कन्दसम्भवानि
द्वितीयाकन्दसम्भवम् कन्दसम्भवे कन्दसम्भवानि
तृतीयाकन्दसम्भवेन कन्दसम्भवाभ्याम् कन्दसम्भवैः
चतुर्थीकन्दसम्भवाय कन्दसम्भवाभ्याम् कन्दसम्भवेभ्यः
पञ्चमीकन्दसम्भवात् कन्दसम्भवाभ्याम् कन्दसम्भवेभ्यः
षष्ठीकन्दसम्भवस्य कन्दसम्भवयोः कन्दसम्भवानाम्
सप्तमीकन्दसम्भवे कन्दसम्भवयोः कन्दसम्भवेषु

समास कन्दसम्भव

अव्यय ॰कन्दसम्भवम् ॰कन्दसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria