सुबन्तावली ?कन्दसम्भव

Roma

पुमान्एकद्विबहु
प्रथमाकन्दसम्भवः कन्दसम्भवौ कन्दसम्भवाः
सम्बोधनम्कन्दसम्भव कन्दसम्भवौ कन्दसम्भवाः
द्वितीयाकन्दसम्भवम् कन्दसम्भवौ कन्दसम्भवान्
तृतीयाकन्दसम्भवेन कन्दसम्भवाभ्याम् कन्दसम्भवैः कन्दसम्भवेभिः
चतुर्थीकन्दसम्भवाय कन्दसम्भवाभ्याम् कन्दसम्भवेभ्यः
पञ्चमीकन्दसम्भवात् कन्दसम्भवाभ्याम् कन्दसम्भवेभ्यः
षष्ठीकन्दसम्भवस्य कन्दसम्भवयोः कन्दसम्भवानाम्
सप्तमीकन्दसम्भवे कन्दसम्भवयोः कन्दसम्भवेषु

समास कन्दसम्भव

अव्यय ॰कन्दसम्भवम् ॰कन्दसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria