Declension table of ?kandamāna

Deva

NeuterSingularDualPlural
Nominativekandamānam kandamāne kandamānāni
Vocativekandamāna kandamāne kandamānāni
Accusativekandamānam kandamāne kandamānāni
Instrumentalkandamānena kandamānābhyām kandamānaiḥ
Dativekandamānāya kandamānābhyām kandamānebhyaḥ
Ablativekandamānāt kandamānābhyām kandamānebhyaḥ
Genitivekandamānasya kandamānayoḥ kandamānānām
Locativekandamāne kandamānayoḥ kandamāneṣu

Compound kandamāna -

Adverb -kandamānam -kandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria