Declension table of ?kandajā

Deva

FeminineSingularDualPlural
Nominativekandajā kandaje kandajāḥ
Vocativekandaje kandaje kandajāḥ
Accusativekandajām kandaje kandajāḥ
Instrumentalkandajayā kandajābhyām kandajābhiḥ
Dativekandajāyai kandajābhyām kandajābhyaḥ
Ablativekandajāyāḥ kandajābhyām kandajābhyaḥ
Genitivekandajāyāḥ kandajayoḥ kandajānām
Locativekandajāyām kandajayoḥ kandajāsu

Adverb -kandajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria