सुबन्तावली ?कनवक

Roma

पुमान्एकद्विबहु
प्रथमाकनवकः कनवकौ कनवकाः
सम्बोधनम्कनवक कनवकौ कनवकाः
द्वितीयाकनवकम् कनवकौ कनवकान्
तृतीयाकनवकेन कनवकाभ्याम् कनवकैः कनवकेभिः
चतुर्थीकनवकाय कनवकाभ्याम् कनवकेभ्यः
पञ्चमीकनवकात् कनवकाभ्याम् कनवकेभ्यः
षष्ठीकनवकस्य कनवकयोः कनवकानाम्
सप्तमीकनवके कनवकयोः कनवकेषु

समास कनवक

अव्यय ॰कनवकम् ॰कनवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria