Declension table of ?kanantī

Deva

FeminineSingularDualPlural
Nominativekanantī kanantyau kanantyaḥ
Vocativekananti kanantyau kanantyaḥ
Accusativekanantīm kanantyau kanantīḥ
Instrumentalkanantyā kanantībhyām kanantībhiḥ
Dativekanantyai kanantībhyām kanantībhyaḥ
Ablativekanantyāḥ kanantībhyām kanantībhyaḥ
Genitivekanantyāḥ kanantyoḥ kanantīnām
Locativekanantyām kanantyoḥ kanantīṣu

Compound kananti - kanantī -

Adverb -kananti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria