सुबन्तावली ?कनमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाकनमानम् कनमाने कनमानानि
सम्बोधनम्कनमान कनमाने कनमानानि
द्वितीयाकनमानम् कनमाने कनमानानि
तृतीयाकनमानेन कनमानाभ्याम् कनमानैः
चतुर्थीकनमानाय कनमानाभ्याम् कनमानेभ्यः
पञ्चमीकनमानात् कनमानाभ्याम् कनमानेभ्यः
षष्ठीकनमानस्य कनमानयोः कनमानानाम्
सप्तमीकनमाने कनमानयोः कनमानेषु

समास कनमान

अव्यय ॰कनमानम् ॰कनमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria