सुबन्तावली ?कनल

Roma

नपुंसकम्एकद्विबहु
प्रथमाकनलम् कनले कनलानि
सम्बोधनम्कनल कनले कनलानि
द्वितीयाकनलम् कनले कनलानि
तृतीयाकनलेन कनलाभ्याम् कनलैः
चतुर्थीकनलाय कनलाभ्याम् कनलेभ्यः
पञ्चमीकनलात् कनलाभ्याम् कनलेभ्यः
षष्ठीकनलस्य कनलयोः कनलानाम्
सप्तमीकनले कनलयोः कनलेषु

समास कनल

अव्यय ॰कनलम् ॰कनलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria