सुबन्तावली ?कनल

Roma

पुमान्एकद्विबहु
प्रथमाकनलः कनलौ कनलाः
सम्बोधनम्कनल कनलौ कनलाः
द्वितीयाकनलम् कनलौ कनलान्
तृतीयाकनलेन कनलाभ्याम् कनलैः कनलेभिः
चतुर्थीकनलाय कनलाभ्याम् कनलेभ्यः
पञ्चमीकनलात् कनलाभ्याम् कनलेभ्यः
षष्ठीकनलस्य कनलयोः कनलानाम्
सप्तमीकनले कनलयोः कनलेषु

समास कनल

अव्यय ॰कनलम् ॰कनलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria