सुबन्तावली ?कनकशक

Roma

पुमान्एकद्विबहु
प्रथमाकनकशकः कनकशकौ कनकशकाः
सम्बोधनम्कनकशक कनकशकौ कनकशकाः
द्वितीयाकनकशकम् कनकशकौ कनकशकान्
तृतीयाकनकशकेन कनकशकाभ्याम् कनकशकैः कनकशकेभिः
चतुर्थीकनकशकाय कनकशकाभ्याम् कनकशकेभ्यः
पञ्चमीकनकशकात् कनकशकाभ्याम् कनकशकेभ्यः
षष्ठीकनकशकस्य कनकशकयोः कनकशकानाम्
सप्तमीकनकशके कनकशकयोः कनकशकेषु

समास कनकशक

अव्यय ॰कनकशकम् ॰कनकशकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria