सुबन्तावली ?कनकविग्रह

Roma

पुमान्एकद्विबहु
प्रथमाकनकविग्रहः कनकविग्रहौ कनकविग्रहाः
सम्बोधनम्कनकविग्रह कनकविग्रहौ कनकविग्रहाः
द्वितीयाकनकविग्रहम् कनकविग्रहौ कनकविग्रहान्
तृतीयाकनकविग्रहेण कनकविग्रहाभ्याम् कनकविग्रहैः कनकविग्रहेभिः
चतुर्थीकनकविग्रहाय कनकविग्रहाभ्याम् कनकविग्रहेभ्यः
पञ्चमीकनकविग्रहात् कनकविग्रहाभ्याम् कनकविग्रहेभ्यः
षष्ठीकनकविग्रहस्य कनकविग्रहयोः कनकविग्रहाणाम्
सप्तमीकनकविग्रहे कनकविग्रहयोः कनकविग्रहेषु

समास कनकविग्रह

अव्यय ॰कनकविग्रहम् ॰कनकविग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria