सुबन्तावली ?कनकवर्ण

Roma

पुमान्एकद्विबहु
प्रथमाकनकवर्णः कनकवर्णौ कनकवर्णाः
सम्बोधनम्कनकवर्ण कनकवर्णौ कनकवर्णाः
द्वितीयाकनकवर्णम् कनकवर्णौ कनकवर्णान्
तृतीयाकनकवर्णेन कनकवर्णाभ्याम् कनकवर्णैः कनकवर्णेभिः
चतुर्थीकनकवर्णाय कनकवर्णाभ्याम् कनकवर्णेभ्यः
पञ्चमीकनकवर्णात् कनकवर्णाभ्याम् कनकवर्णेभ्यः
षष्ठीकनकवर्णस्य कनकवर्णयोः कनकवर्णानाम्
सप्तमीकनकवर्णे कनकवर्णयोः कनकवर्णेषु

समास कनकवर्ण

अव्यय ॰कनकवर्णम् ॰कनकवर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria