सुबन्तावली ?कनकस्थली

Roma

स्त्रीएकद्विबहु
प्रथमाकनकस्थली कनकस्थल्यौ कनकस्थल्यः
सम्बोधनम्कनकस्थलि कनकस्थल्यौ कनकस्थल्यः
द्वितीयाकनकस्थलीम् कनकस्थल्यौ कनकस्थलीः
तृतीयाकनकस्थल्या कनकस्थलीभ्याम् कनकस्थलीभिः
चतुर्थीकनकस्थल्यै कनकस्थलीभ्याम् कनकस्थलीभ्यः
पञ्चमीकनकस्थल्याः कनकस्थलीभ्याम् कनकस्थलीभ्यः
षष्ठीकनकस्थल्याः कनकस्थल्योः कनकस्थलीनाम्
सप्तमीकनकस्थल्याम् कनकस्थल्योः कनकस्थलीषु

समास कनकस्थलि कनकस्थली

अव्यय ॰कनकस्थलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria