सुबन्तावली कनकस्तम्भरुचिर

Roma

पुमान्एकद्विबहु
प्रथमाकनकस्तम्भरुचिरः कनकस्तम्भरुचिरौ कनकस्तम्भरुचिराः
सम्बोधनम्कनकस्तम्भरुचिर कनकस्तम्भरुचिरौ कनकस्तम्भरुचिराः
द्वितीयाकनकस्तम्भरुचिरम् कनकस्तम्भरुचिरौ कनकस्तम्भरुचिरान्
तृतीयाकनकस्तम्भरुचिरेण कनकस्तम्भरुचिराभ्याम् कनकस्तम्भरुचिरैः कनकस्तम्भरुचिरेभिः
चतुर्थीकनकस्तम्भरुचिराय कनकस्तम्भरुचिराभ्याम् कनकस्तम्भरुचिरेभ्यः
पञ्चमीकनकस्तम्भरुचिरात् कनकस्तम्भरुचिराभ्याम् कनकस्तम्भरुचिरेभ्यः
षष्ठीकनकस्तम्भरुचिरस्य कनकस्तम्भरुचिरयोः कनकस्तम्भरुचिराणाम्
सप्तमीकनकस्तम्भरुचिरे कनकस्तम्भरुचिरयोः कनकस्तम्भरुचिरेषु

समास कनकस्तम्भरुचिर

अव्यय ॰कनकस्तम्भरुचिरम् ॰कनकस्तम्भरुचिरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria