सुबन्तावली ?कनकप्रभ

Roma

नपुंसकम्एकद्विबहु
प्रथमाकनकप्रभम् कनकप्रभे कनकप्रभाणि
सम्बोधनम्कनकप्रभ कनकप्रभे कनकप्रभाणि
द्वितीयाकनकप्रभम् कनकप्रभे कनकप्रभाणि
तृतीयाकनकप्रभेण कनकप्रभाभ्याम् कनकप्रभैः
चतुर्थीकनकप्रभाय कनकप्रभाभ्याम् कनकप्रभेभ्यः
पञ्चमीकनकप्रभात् कनकप्रभाभ्याम् कनकप्रभेभ्यः
षष्ठीकनकप्रभस्य कनकप्रभयोः कनकप्रभाणाम्
सप्तमीकनकप्रभे कनकप्रभयोः कनकप्रभेषु

समास कनकप्रभ

अव्यय ॰कनकप्रभम् ॰कनकप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria