Declension table of ?kanakaparvata

Deva

MasculineSingularDualPlural
Nominativekanakaparvataḥ kanakaparvatau kanakaparvatāḥ
Vocativekanakaparvata kanakaparvatau kanakaparvatāḥ
Accusativekanakaparvatam kanakaparvatau kanakaparvatān
Instrumentalkanakaparvatena kanakaparvatābhyām kanakaparvataiḥ kanakaparvatebhiḥ
Dativekanakaparvatāya kanakaparvatābhyām kanakaparvatebhyaḥ
Ablativekanakaparvatāt kanakaparvatābhyām kanakaparvatebhyaḥ
Genitivekanakaparvatasya kanakaparvatayoḥ kanakaparvatānām
Locativekanakaparvate kanakaparvatayoḥ kanakaparvateṣu

Compound kanakaparvata -

Adverb -kanakaparvatam -kanakaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria