सुबन्तावली ?कनकलोद्भव

Roma

पुमान्एकद्विबहु
प्रथमाकनकलोद्भवः कनकलोद्भवौ कनकलोद्भवाः
सम्बोधनम्कनकलोद्भव कनकलोद्भवौ कनकलोद्भवाः
द्वितीयाकनकलोद्भवम् कनकलोद्भवौ कनकलोद्भवान्
तृतीयाकनकलोद्भवेन कनकलोद्भवाभ्याम् कनकलोद्भवैः कनकलोद्भवेभिः
चतुर्थीकनकलोद्भवाय कनकलोद्भवाभ्याम् कनकलोद्भवेभ्यः
पञ्चमीकनकलोद्भवात् कनकलोद्भवाभ्याम् कनकलोद्भवेभ्यः
षष्ठीकनकलोद्भवस्य कनकलोद्भवयोः कनकलोद्भवानाम्
सप्तमीकनकलोद्भवे कनकलोद्भवयोः कनकलोद्भवेषु

समास कनकलोद्भव

अव्यय ॰कनकलोद्भवम् ॰कनकलोद्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria