सुबन्तावली ?कनककुण्डला

Roma

स्त्रीएकद्विबहु
प्रथमाकनककुण्डला कनककुण्डले कनककुण्डलाः
सम्बोधनम्कनककुण्डले कनककुण्डले कनककुण्डलाः
द्वितीयाकनककुण्डलाम् कनककुण्डले कनककुण्डलाः
तृतीयाकनककुण्डलया कनककुण्डलाभ्याम् कनककुण्डलाभिः
चतुर्थीकनककुण्डलायै कनककुण्डलाभ्याम् कनककुण्डलाभ्यः
पञ्चमीकनककुण्डलायाः कनककुण्डलाभ्याम् कनककुण्डलाभ्यः
षष्ठीकनककुण्डलायाः कनककुण्डलयोः कनककुण्डलानाम्
सप्तमीकनककुण्डलायाम् कनककुण्डलयोः कनककुण्डलासु

अव्यय ॰कनककुण्डलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria