सुबन्तावली ?कनककलश

Roma

पुमान्एकद्विबहु
प्रथमाकनककलशः कनककलशौ कनककलशाः
सम्बोधनम्कनककलश कनककलशौ कनककलशाः
द्वितीयाकनककलशम् कनककलशौ कनककलशान्
तृतीयाकनककलशेन कनककलशाभ्याम् कनककलशैः कनककलशेभिः
चतुर्थीकनककलशाय कनककलशाभ्याम् कनककलशेभ्यः
पञ्चमीकनककलशात् कनककलशाभ्याम् कनककलशेभ्यः
षष्ठीकनककलशस्य कनककलशयोः कनककलशानाम्
सप्तमीकनककलशे कनककलशयोः कनककलशेषु

समास कनककलश

अव्यय ॰कनककलशम् ॰कनककलशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria