सुबन्तावली ?कनककार

Roma

पुमान्एकद्विबहु
प्रथमाकनककारः कनककारौ कनककाराः
सम्बोधनम्कनककार कनककारौ कनककाराः
द्वितीयाकनककारम् कनककारौ कनककारान्
तृतीयाकनककारेण कनककाराभ्याम् कनककारैः कनककारेभिः
चतुर्थीकनककाराय कनककाराभ्याम् कनककारेभ्यः
पञ्चमीकनककारात् कनककाराभ्याम् कनककारेभ्यः
षष्ठीकनककारस्य कनककारयोः कनककाराणाम्
सप्तमीकनककारे कनककारयोः कनककारेषु

समास कनककार

अव्यय ॰कनककारम् ॰कनककारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria