सुबन्तावली कनकगमन

Roma

पुमान्एकद्विबहु
प्रथमाकनकगमनः कनकगमनौ कनकगमनाः
सम्बोधनम्कनकगमन कनकगमनौ कनकगमनाः
द्वितीयाकनकगमनम् कनकगमनौ कनकगमनान्
तृतीयाकनकगमनेन कनकगमनाभ्याम् कनकगमनैः कनकगमनेभिः
चतुर्थीकनकगमनाय कनकगमनाभ्याम् कनकगमनेभ्यः
पञ्चमीकनकगमनात् कनकगमनाभ्याम् कनकगमनेभ्यः
षष्ठीकनकगमनस्य कनकगमनयोः कनकगमनानाम्
सप्तमीकनकगमने कनकगमनयोः कनकगमनेषु

समास कनकगमन

अव्यय ॰कनकगमनम् ॰कनकगमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria