सुबन्तावली ?कनकदत्त

Roma

पुमान्एकद्विबहु
प्रथमाकनकदत्तः कनकदत्तौ कनकदत्ताः
सम्बोधनम्कनकदत्त कनकदत्तौ कनकदत्ताः
द्वितीयाकनकदत्तम् कनकदत्तौ कनकदत्तान्
तृतीयाकनकदत्तेन कनकदत्ताभ्याम् कनकदत्तैः कनकदत्तेभिः
चतुर्थीकनकदत्ताय कनकदत्ताभ्याम् कनकदत्तेभ्यः
पञ्चमीकनकदत्तात् कनकदत्ताभ्याम् कनकदत्तेभ्यः
षष्ठीकनकदत्तस्य कनकदत्तयोः कनकदत्तानाम्
सप्तमीकनकदत्ते कनकदत्तयोः कनकदत्तेषु

समास कनकदत्त

अव्यय ॰कनकदत्तम् ॰कनकदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria