सुबन्तावली ?कनकारक

Roma

पुमान्एकद्विबहु
प्रथमाकनकारकः कनकारकौ कनकारकाः
सम्बोधनम्कनकारक कनकारकौ कनकारकाः
द्वितीयाकनकारकम् कनकारकौ कनकारकान्
तृतीयाकनकारकेण कनकारकाभ्याम् कनकारकैः कनकारकेभिः
चतुर्थीकनकारकाय कनकारकाभ्याम् कनकारकेभ्यः
पञ्चमीकनकारकात् कनकारकाभ्याम् कनकारकेभ्यः
षष्ठीकनकारकस्य कनकारकयोः कनकारकाणाम्
सप्तमीकनकारके कनकारकयोः कनकारकेषु

समास कनकारक

अव्यय ॰कनकारकम् ॰कनकारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria