Declension table of ?kanakākṣī

Deva

FeminineSingularDualPlural
Nominativekanakākṣī kanakākṣyau kanakākṣyaḥ
Vocativekanakākṣi kanakākṣyau kanakākṣyaḥ
Accusativekanakākṣīm kanakākṣyau kanakākṣīḥ
Instrumentalkanakākṣyā kanakākṣībhyām kanakākṣībhiḥ
Dativekanakākṣyai kanakākṣībhyām kanakākṣībhyaḥ
Ablativekanakākṣyāḥ kanakākṣībhyām kanakākṣībhyaḥ
Genitivekanakākṣyāḥ kanakākṣyoḥ kanakākṣīṇām
Locativekanakākṣyām kanakākṣyoḥ kanakākṣīṣu

Compound kanakākṣi - kanakākṣī -

Adverb -kanakākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria