सुबन्तावली ?कनकाङ्गद

Roma

पुमान्एकद्विबहु
प्रथमाकनकाङ्गदः कनकाङ्गदौ कनकाङ्गदाः
सम्बोधनम्कनकाङ्गद कनकाङ्गदौ कनकाङ्गदाः
द्वितीयाकनकाङ्गदम् कनकाङ्गदौ कनकाङ्गदान्
तृतीयाकनकाङ्गदेन कनकाङ्गदाभ्याम् कनकाङ्गदैः कनकाङ्गदेभिः
चतुर्थीकनकाङ्गदाय कनकाङ्गदाभ्याम् कनकाङ्गदेभ्यः
पञ्चमीकनकाङ्गदात् कनकाङ्गदाभ्याम् कनकाङ्गदेभ्यः
षष्ठीकनकाङ्गदस्य कनकाङ्गदयोः कनकाङ्गदानाम्
सप्तमीकनकाङ्गदे कनकाङ्गदयोः कनकाङ्गदेषु

समास कनकाङ्गद

अव्यय ॰कनकाङ्गदम् ॰कनकाङ्गदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria