Declension table of ?kampitavyā

Deva

FeminineSingularDualPlural
Nominativekampitavyā kampitavye kampitavyāḥ
Vocativekampitavye kampitavye kampitavyāḥ
Accusativekampitavyām kampitavye kampitavyāḥ
Instrumentalkampitavyayā kampitavyābhyām kampitavyābhiḥ
Dativekampitavyāyai kampitavyābhyām kampitavyābhyaḥ
Ablativekampitavyāyāḥ kampitavyābhyām kampitavyābhyaḥ
Genitivekampitavyāyāḥ kampitavyayoḥ kampitavyānām
Locativekampitavyāyām kampitavyayoḥ kampitavyāsu

Adverb -kampitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria