Declension table of ?kampitavya

Deva

NeuterSingularDualPlural
Nominativekampitavyam kampitavye kampitavyāni
Vocativekampitavya kampitavye kampitavyāni
Accusativekampitavyam kampitavye kampitavyāni
Instrumentalkampitavyena kampitavyābhyām kampitavyaiḥ
Dativekampitavyāya kampitavyābhyām kampitavyebhyaḥ
Ablativekampitavyāt kampitavyābhyām kampitavyebhyaḥ
Genitivekampitavyasya kampitavyayoḥ kampitavyānām
Locativekampitavye kampitavyayoḥ kampitavyeṣu

Compound kampitavya -

Adverb -kampitavyam -kampitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria