Declension table of ?kampitavya

Deva

MasculineSingularDualPlural
Nominativekampitavyaḥ kampitavyau kampitavyāḥ
Vocativekampitavya kampitavyau kampitavyāḥ
Accusativekampitavyam kampitavyau kampitavyān
Instrumentalkampitavyena kampitavyābhyām kampitavyaiḥ kampitavyebhiḥ
Dativekampitavyāya kampitavyābhyām kampitavyebhyaḥ
Ablativekampitavyāt kampitavyābhyām kampitavyebhyaḥ
Genitivekampitavyasya kampitavyayoḥ kampitavyānām
Locativekampitavye kampitavyayoḥ kampitavyeṣu

Compound kampitavya -

Adverb -kampitavyam -kampitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria