Declension table of ?kampitavatī

Deva

FeminineSingularDualPlural
Nominativekampitavatī kampitavatyau kampitavatyaḥ
Vocativekampitavati kampitavatyau kampitavatyaḥ
Accusativekampitavatīm kampitavatyau kampitavatīḥ
Instrumentalkampitavatyā kampitavatībhyām kampitavatībhiḥ
Dativekampitavatyai kampitavatībhyām kampitavatībhyaḥ
Ablativekampitavatyāḥ kampitavatībhyām kampitavatībhyaḥ
Genitivekampitavatyāḥ kampitavatyoḥ kampitavatīnām
Locativekampitavatyām kampitavatyoḥ kampitavatīṣu

Compound kampitavati - kampitavatī -

Adverb -kampitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria