Declension table of ?kampitavat

Deva

NeuterSingularDualPlural
Nominativekampitavat kampitavantī kampitavatī kampitavanti
Vocativekampitavat kampitavantī kampitavatī kampitavanti
Accusativekampitavat kampitavantī kampitavatī kampitavanti
Instrumentalkampitavatā kampitavadbhyām kampitavadbhiḥ
Dativekampitavate kampitavadbhyām kampitavadbhyaḥ
Ablativekampitavataḥ kampitavadbhyām kampitavadbhyaḥ
Genitivekampitavataḥ kampitavatoḥ kampitavatām
Locativekampitavati kampitavatoḥ kampitavatsu

Adverb -kampitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria