Declension table of ?kampitavat

Deva

MasculineSingularDualPlural
Nominativekampitavān kampitavantau kampitavantaḥ
Vocativekampitavan kampitavantau kampitavantaḥ
Accusativekampitavantam kampitavantau kampitavataḥ
Instrumentalkampitavatā kampitavadbhyām kampitavadbhiḥ
Dativekampitavate kampitavadbhyām kampitavadbhyaḥ
Ablativekampitavataḥ kampitavadbhyām kampitavadbhyaḥ
Genitivekampitavataḥ kampitavatoḥ kampitavatām
Locativekampitavati kampitavatoḥ kampitavatsu

Compound kampitavat -

Adverb -kampitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria