Declension table of ?kampitā

Deva

FeminineSingularDualPlural
Nominativekampitā kampite kampitāḥ
Vocativekampite kampite kampitāḥ
Accusativekampitām kampite kampitāḥ
Instrumentalkampitayā kampitābhyām kampitābhiḥ
Dativekampitāyai kampitābhyām kampitābhyaḥ
Ablativekampitāyāḥ kampitābhyām kampitābhyaḥ
Genitivekampitāyāḥ kampitayoḥ kampitānām
Locativekampitāyām kampitayoḥ kampitāsu

Adverb -kampitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria