Declension table of kampita

Deva

MasculineSingularDualPlural
Nominativekampitaḥ kampitau kampitāḥ
Vocativekampita kampitau kampitāḥ
Accusativekampitam kampitau kampitān
Instrumentalkampitena kampitābhyām kampitaiḥ kampitebhiḥ
Dativekampitāya kampitābhyām kampitebhyaḥ
Ablativekampitāt kampitābhyām kampitebhyaḥ
Genitivekampitasya kampitayoḥ kampitānām
Locativekampite kampitayoḥ kampiteṣu

Compound kampita -

Adverb -kampitam -kampitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria