Declension table of kampilideva

Deva

MasculineSingularDualPlural
Nominativekampilidevaḥ kampilidevau kampilidevāḥ
Vocativekampilideva kampilidevau kampilidevāḥ
Accusativekampilidevam kampilidevau kampilidevān
Instrumentalkampilidevena kampilidevābhyām kampilidevaiḥ kampilidevebhiḥ
Dativekampilidevāya kampilidevābhyām kampilidevebhyaḥ
Ablativekampilidevāt kampilidevābhyām kampilidevebhyaḥ
Genitivekampilidevasya kampilidevayoḥ kampilidevānām
Locativekampilideve kampilidevayoḥ kampilideveṣu

Compound kampilideva -

Adverb -kampilidevam -kampilidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria