Declension table of ?kampiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekampiṣyamāṇā kampiṣyamāṇe kampiṣyamāṇāḥ
Vocativekampiṣyamāṇe kampiṣyamāṇe kampiṣyamāṇāḥ
Accusativekampiṣyamāṇām kampiṣyamāṇe kampiṣyamāṇāḥ
Instrumentalkampiṣyamāṇayā kampiṣyamāṇābhyām kampiṣyamāṇābhiḥ
Dativekampiṣyamāṇāyai kampiṣyamāṇābhyām kampiṣyamāṇābhyaḥ
Ablativekampiṣyamāṇāyāḥ kampiṣyamāṇābhyām kampiṣyamāṇābhyaḥ
Genitivekampiṣyamāṇāyāḥ kampiṣyamāṇayoḥ kampiṣyamāṇānām
Locativekampiṣyamāṇāyām kampiṣyamāṇayoḥ kampiṣyamāṇāsu

Adverb -kampiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria