Declension table of ?kampiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekampiṣyamāṇam kampiṣyamāṇe kampiṣyamāṇāni
Vocativekampiṣyamāṇa kampiṣyamāṇe kampiṣyamāṇāni
Accusativekampiṣyamāṇam kampiṣyamāṇe kampiṣyamāṇāni
Instrumentalkampiṣyamāṇena kampiṣyamāṇābhyām kampiṣyamāṇaiḥ
Dativekampiṣyamāṇāya kampiṣyamāṇābhyām kampiṣyamāṇebhyaḥ
Ablativekampiṣyamāṇāt kampiṣyamāṇābhyām kampiṣyamāṇebhyaḥ
Genitivekampiṣyamāṇasya kampiṣyamāṇayoḥ kampiṣyamāṇānām
Locativekampiṣyamāṇe kampiṣyamāṇayoḥ kampiṣyamāṇeṣu

Compound kampiṣyamāṇa -

Adverb -kampiṣyamāṇam -kampiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria