सुबन्तावली ?कम्पिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकम्पिष्यमाणः कम्पिष्यमाणौ कम्पिष्यमाणाः
सम्बोधनम्कम्पिष्यमाण कम्पिष्यमाणौ कम्पिष्यमाणाः
द्वितीयाकम्पिष्यमाणम् कम्पिष्यमाणौ कम्पिष्यमाणान्
तृतीयाकम्पिष्यमाणेन कम्पिष्यमाणाभ्याम् कम्पिष्यमाणैः कम्पिष्यमाणेभिः
चतुर्थीकम्पिष्यमाणाय कम्पिष्यमाणाभ्याम् कम्पिष्यमाणेभ्यः
पञ्चमीकम्पिष्यमाणात् कम्पिष्यमाणाभ्याम् कम्पिष्यमाणेभ्यः
षष्ठीकम्पिष्यमाणस्य कम्पिष्यमाणयोः कम्पिष्यमाणानाम्
सप्तमीकम्पिष्यमाणे कम्पिष्यमाणयोः कम्पिष्यमाणेषु

समास कम्पिष्यमाण

अव्यय ॰कम्पिष्यमाणम् ॰कम्पिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria