सुबन्तावली ?कम्पयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकम्पयिष्यन्ती कम्पयिष्यन्त्यौ कम्पयिष्यन्त्यः
सम्बोधनम्कम्पयिष्यन्ति कम्पयिष्यन्त्यौ कम्पयिष्यन्त्यः
द्वितीयाकम्पयिष्यन्तीम् कम्पयिष्यन्त्यौ कम्पयिष्यन्तीः
तृतीयाकम्पयिष्यन्त्या कम्पयिष्यन्तीभ्याम् कम्पयिष्यन्तीभिः
चतुर्थीकम्पयिष्यन्त्यै कम्पयिष्यन्तीभ्याम् कम्पयिष्यन्तीभ्यः
पञ्चमीकम्पयिष्यन्त्याः कम्पयिष्यन्तीभ्याम् कम्पयिष्यन्तीभ्यः
षष्ठीकम्पयिष्यन्त्याः कम्पयिष्यन्त्योः कम्पयिष्यन्तीनाम्
सप्तमीकम्पयिष्यन्त्याम् कम्पयिष्यन्त्योः कम्पयिष्यन्तीषु

समास कम्पयिष्यन्ति कम्पयिष्यन्ती

अव्यय ॰कम्पयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria