Declension table of ?kampayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekampayiṣyamāṇā kampayiṣyamāṇe kampayiṣyamāṇāḥ
Vocativekampayiṣyamāṇe kampayiṣyamāṇe kampayiṣyamāṇāḥ
Accusativekampayiṣyamāṇām kampayiṣyamāṇe kampayiṣyamāṇāḥ
Instrumentalkampayiṣyamāṇayā kampayiṣyamāṇābhyām kampayiṣyamāṇābhiḥ
Dativekampayiṣyamāṇāyai kampayiṣyamāṇābhyām kampayiṣyamāṇābhyaḥ
Ablativekampayiṣyamāṇāyāḥ kampayiṣyamāṇābhyām kampayiṣyamāṇābhyaḥ
Genitivekampayiṣyamāṇāyāḥ kampayiṣyamāṇayoḥ kampayiṣyamāṇānām
Locativekampayiṣyamāṇāyām kampayiṣyamāṇayoḥ kampayiṣyamāṇāsu

Adverb -kampayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria