Declension table of ?kampayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekampayiṣyamāṇam kampayiṣyamāṇe kampayiṣyamāṇāni
Vocativekampayiṣyamāṇa kampayiṣyamāṇe kampayiṣyamāṇāni
Accusativekampayiṣyamāṇam kampayiṣyamāṇe kampayiṣyamāṇāni
Instrumentalkampayiṣyamāṇena kampayiṣyamāṇābhyām kampayiṣyamāṇaiḥ
Dativekampayiṣyamāṇāya kampayiṣyamāṇābhyām kampayiṣyamāṇebhyaḥ
Ablativekampayiṣyamāṇāt kampayiṣyamāṇābhyām kampayiṣyamāṇebhyaḥ
Genitivekampayiṣyamāṇasya kampayiṣyamāṇayoḥ kampayiṣyamāṇānām
Locativekampayiṣyamāṇe kampayiṣyamāṇayoḥ kampayiṣyamāṇeṣu

Compound kampayiṣyamāṇa -

Adverb -kampayiṣyamāṇam -kampayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria