सुबन्तावली ?कम्पयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकम्पयिष्यमाणः कम्पयिष्यमाणौ कम्पयिष्यमाणाः
सम्बोधनम्कम्पयिष्यमाण कम्पयिष्यमाणौ कम्पयिष्यमाणाः
द्वितीयाकम्पयिष्यमाणम् कम्पयिष्यमाणौ कम्पयिष्यमाणान्
तृतीयाकम्पयिष्यमाणेन कम्पयिष्यमाणाभ्याम् कम्पयिष्यमाणैः कम्पयिष्यमाणेभिः
चतुर्थीकम्पयिष्यमाणाय कम्पयिष्यमाणाभ्याम् कम्पयिष्यमाणेभ्यः
पञ्चमीकम्पयिष्यमाणात् कम्पयिष्यमाणाभ्याम् कम्पयिष्यमाणेभ्यः
षष्ठीकम्पयिष्यमाणस्य कम्पयिष्यमाणयोः कम्पयिष्यमाणानाम्
सप्तमीकम्पयिष्यमाणे कम्पयिष्यमाणयोः कम्पयिष्यमाणेषु

समास कम्पयिष्यमाण

अव्यय ॰कम्पयिष्यमाणम् ॰कम्पयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria