Declension table of ?kamitavya

Deva

NeuterSingularDualPlural
Nominativekamitavyam kamitavye kamitavyāni
Vocativekamitavya kamitavye kamitavyāni
Accusativekamitavyam kamitavye kamitavyāni
Instrumentalkamitavyena kamitavyābhyām kamitavyaiḥ
Dativekamitavyāya kamitavyābhyām kamitavyebhyaḥ
Ablativekamitavyāt kamitavyābhyām kamitavyebhyaḥ
Genitivekamitavyasya kamitavyayoḥ kamitavyānām
Locativekamitavye kamitavyayoḥ kamitavyeṣu

Compound kamitavya -

Adverb -kamitavyam -kamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria