Declension table of ?kamiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekamiṣyamāṇam kamiṣyamāṇe kamiṣyamāṇāni
Vocativekamiṣyamāṇa kamiṣyamāṇe kamiṣyamāṇāni
Accusativekamiṣyamāṇam kamiṣyamāṇe kamiṣyamāṇāni
Instrumentalkamiṣyamāṇena kamiṣyamāṇābhyām kamiṣyamāṇaiḥ
Dativekamiṣyamāṇāya kamiṣyamāṇābhyām kamiṣyamāṇebhyaḥ
Ablativekamiṣyamāṇāt kamiṣyamāṇābhyām kamiṣyamāṇebhyaḥ
Genitivekamiṣyamāṇasya kamiṣyamāṇayoḥ kamiṣyamāṇānām
Locativekamiṣyamāṇe kamiṣyamāṇayoḥ kamiṣyamāṇeṣu

Compound kamiṣyamāṇa -

Adverb -kamiṣyamāṇam -kamiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria