Declension table of ?kamiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekamiṣyamāṇaḥ kamiṣyamāṇau kamiṣyamāṇāḥ
Vocativekamiṣyamāṇa kamiṣyamāṇau kamiṣyamāṇāḥ
Accusativekamiṣyamāṇam kamiṣyamāṇau kamiṣyamāṇān
Instrumentalkamiṣyamāṇena kamiṣyamāṇābhyām kamiṣyamāṇaiḥ kamiṣyamāṇebhiḥ
Dativekamiṣyamāṇāya kamiṣyamāṇābhyām kamiṣyamāṇebhyaḥ
Ablativekamiṣyamāṇāt kamiṣyamāṇābhyām kamiṣyamāṇebhyaḥ
Genitivekamiṣyamāṇasya kamiṣyamāṇayoḥ kamiṣyamāṇānām
Locativekamiṣyamāṇe kamiṣyamāṇayoḥ kamiṣyamāṇeṣu

Compound kamiṣyamāṇa -

Adverb -kamiṣyamāṇam -kamiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria