Declension table of ?kambyamāna

Deva

NeuterSingularDualPlural
Nominativekambyamānam kambyamāne kambyamānāni
Vocativekambyamāna kambyamāne kambyamānāni
Accusativekambyamānam kambyamāne kambyamānāni
Instrumentalkambyamānena kambyamānābhyām kambyamānaiḥ
Dativekambyamānāya kambyamānābhyām kambyamānebhyaḥ
Ablativekambyamānāt kambyamānābhyām kambyamānebhyaḥ
Genitivekambyamānasya kambyamānayoḥ kambyamānānām
Locativekambyamāne kambyamānayoḥ kambyamāneṣu

Compound kambyamāna -

Adverb -kambyamānam -kambyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria